Declension table of ?śravaṇabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśravaṇabhūṣaṇam śravaṇabhūṣaṇe śravaṇabhūṣaṇāni
Vocativeśravaṇabhūṣaṇa śravaṇabhūṣaṇe śravaṇabhūṣaṇāni
Accusativeśravaṇabhūṣaṇam śravaṇabhūṣaṇe śravaṇabhūṣaṇāni
Instrumentalśravaṇabhūṣaṇena śravaṇabhūṣaṇābhyām śravaṇabhūṣaṇaiḥ
Dativeśravaṇabhūṣaṇāya śravaṇabhūṣaṇābhyām śravaṇabhūṣaṇebhyaḥ
Ablativeśravaṇabhūṣaṇāt śravaṇabhūṣaṇābhyām śravaṇabhūṣaṇebhyaḥ
Genitiveśravaṇabhūṣaṇasya śravaṇabhūṣaṇayoḥ śravaṇabhūṣaṇānām
Locativeśravaṇabhūṣaṇe śravaṇabhūṣaṇayoḥ śravaṇabhūṣaṇeṣu

Compound śravaṇabhūṣaṇa -

Adverb -śravaṇabhūṣaṇam -śravaṇabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria