सुबन्तावली ?श्रवणभूषण

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रवणभूषणम् श्रवणभूषणे श्रवणभूषणानि
सम्बोधनम्श्रवणभूषण श्रवणभूषणे श्रवणभूषणानि
द्वितीयाश्रवणभूषणम् श्रवणभूषणे श्रवणभूषणानि
तृतीयाश्रवणभूषणेन श्रवणभूषणाभ्याम् श्रवणभूषणैः
चतुर्थीश्रवणभूषणाय श्रवणभूषणाभ्याम् श्रवणभूषणेभ्यः
पञ्चमीश्रवणभूषणात् श्रवणभूषणाभ्याम् श्रवणभूषणेभ्यः
षष्ठीश्रवणभूषणस्य श्रवणभूषणयोः श्रवणभूषणानाम्
सप्तमीश्रवणभूषणे श्रवणभूषणयोः श्रवणभूषणेषु

समास श्रवणभूषण

अव्यय ॰श्रवणभूषणम् ॰श्रवणभूषणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria