Declension table of ?śrāvaṇaśuklacaturthī

Deva

FeminineSingularDualPlural
Nominativeśrāvaṇaśuklacaturthī śrāvaṇaśuklacaturthyau śrāvaṇaśuklacaturthyaḥ
Vocativeśrāvaṇaśuklacaturthi śrāvaṇaśuklacaturthyau śrāvaṇaśuklacaturthyaḥ
Accusativeśrāvaṇaśuklacaturthīm śrāvaṇaśuklacaturthyau śrāvaṇaśuklacaturthīḥ
Instrumentalśrāvaṇaśuklacaturthyā śrāvaṇaśuklacaturthībhyām śrāvaṇaśuklacaturthībhiḥ
Dativeśrāvaṇaśuklacaturthyai śrāvaṇaśuklacaturthībhyām śrāvaṇaśuklacaturthībhyaḥ
Ablativeśrāvaṇaśuklacaturthyāḥ śrāvaṇaśuklacaturthībhyām śrāvaṇaśuklacaturthībhyaḥ
Genitiveśrāvaṇaśuklacaturthyāḥ śrāvaṇaśuklacaturthyoḥ śrāvaṇaśuklacaturthīnām
Locativeśrāvaṇaśuklacaturthyām śrāvaṇaśuklacaturthyoḥ śrāvaṇaśuklacaturthīṣu

Compound śrāvaṇaśuklacaturthi - śrāvaṇaśuklacaturthī -

Adverb -śrāvaṇaśuklacaturthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria