सुबन्तावली ?श्रावणशुक्लचतुर्थी

Roma

स्त्रीएकद्विबहु
प्रथमाश्रावणशुक्लचतुर्थी श्रावणशुक्लचतुर्थ्यौ श्रावणशुक्लचतुर्थ्यः
सम्बोधनम्श्रावणशुक्लचतुर्थि श्रावणशुक्लचतुर्थ्यौ श्रावणशुक्लचतुर्थ्यः
द्वितीयाश्रावणशुक्लचतुर्थीम् श्रावणशुक्लचतुर्थ्यौ श्रावणशुक्लचतुर्थीः
तृतीयाश्रावणशुक्लचतुर्थ्या श्रावणशुक्लचतुर्थीभ्याम् श्रावणशुक्लचतुर्थीभिः
चतुर्थीश्रावणशुक्लचतुर्थ्यै श्रावणशुक्लचतुर्थीभ्याम् श्रावणशुक्लचतुर्थीभ्यः
पञ्चमीश्रावणशुक्लचतुर्थ्याः श्रावणशुक्लचतुर्थीभ्याम् श्रावणशुक्लचतुर्थीभ्यः
षष्ठीश्रावणशुक्लचतुर्थ्याः श्रावणशुक्लचतुर्थ्योः श्रावणशुक्लचतुर्थीनाम्
सप्तमीश्रावणशुक्लचतुर्थ्याम् श्रावणशुक्लचतुर्थ्योः श्रावणशुक्लचतुर्थीषु

समास श्रावणशुक्लचतुर्थि श्रावणशुक्लचतुर्थी

अव्यय ॰श्रावणशुक्लचतुर्थि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria