Declension table of ?śrāddhapradīpa

Deva

MasculineSingularDualPlural
Nominativeśrāddhapradīpaḥ śrāddhapradīpau śrāddhapradīpāḥ
Vocativeśrāddhapradīpa śrāddhapradīpau śrāddhapradīpāḥ
Accusativeśrāddhapradīpam śrāddhapradīpau śrāddhapradīpān
Instrumentalśrāddhapradīpena śrāddhapradīpābhyām śrāddhapradīpaiḥ śrāddhapradīpebhiḥ
Dativeśrāddhapradīpāya śrāddhapradīpābhyām śrāddhapradīpebhyaḥ
Ablativeśrāddhapradīpāt śrāddhapradīpābhyām śrāddhapradīpebhyaḥ
Genitiveśrāddhapradīpasya śrāddhapradīpayoḥ śrāddhapradīpānām
Locativeśrāddhapradīpe śrāddhapradīpayoḥ śrāddhapradīpeṣu

Compound śrāddhapradīpa -

Adverb -śrāddhapradīpam -śrāddhapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria