सुबन्तावली ?श्राद्धप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमाश्राद्धप्रदीपः श्राद्धप्रदीपौ श्राद्धप्रदीपाः
सम्बोधनम्श्राद्धप्रदीप श्राद्धप्रदीपौ श्राद्धप्रदीपाः
द्वितीयाश्राद्धप्रदीपम् श्राद्धप्रदीपौ श्राद्धप्रदीपान्
तृतीयाश्राद्धप्रदीपेन श्राद्धप्रदीपाभ्याम् श्राद्धप्रदीपैः श्राद्धप्रदीपेभिः
चतुर्थीश्राद्धप्रदीपाय श्राद्धप्रदीपाभ्याम् श्राद्धप्रदीपेभ्यः
पञ्चमीश्राद्धप्रदीपात् श्राद्धप्रदीपाभ्याम् श्राद्धप्रदीपेभ्यः
षष्ठीश्राद्धप्रदीपस्य श्राद्धप्रदीपयोः श्राद्धप्रदीपानाम्
सप्तमीश्राद्धप्रदीपे श्राद्धप्रदीपयोः श्राद्धप्रदीपेषु

समास श्राद्धप्रदीप

अव्यय ॰श्राद्धप्रदीपम् ॰श्राद्धप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria