Declension table of ?śrāddhapallava

Deva

MasculineSingularDualPlural
Nominativeśrāddhapallavaḥ śrāddhapallavau śrāddhapallavāḥ
Vocativeśrāddhapallava śrāddhapallavau śrāddhapallavāḥ
Accusativeśrāddhapallavam śrāddhapallavau śrāddhapallavān
Instrumentalśrāddhapallavena śrāddhapallavābhyām śrāddhapallavaiḥ śrāddhapallavebhiḥ
Dativeśrāddhapallavāya śrāddhapallavābhyām śrāddhapallavebhyaḥ
Ablativeśrāddhapallavāt śrāddhapallavābhyām śrāddhapallavebhyaḥ
Genitiveśrāddhapallavasya śrāddhapallavayoḥ śrāddhapallavānām
Locativeśrāddhapallave śrāddhapallavayoḥ śrāddhapallaveṣu

Compound śrāddhapallava -

Adverb -śrāddhapallavam -śrāddhapallavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria