सुबन्तावली ?श्राद्धपल्लव

Roma

पुमान्एकद्विबहु
प्रथमाश्राद्धपल्लवः श्राद्धपल्लवौ श्राद्धपल्लवाः
सम्बोधनम्श्राद्धपल्लव श्राद्धपल्लवौ श्राद्धपल्लवाः
द्वितीयाश्राद्धपल्लवम् श्राद्धपल्लवौ श्राद्धपल्लवान्
तृतीयाश्राद्धपल्लवेन श्राद्धपल्लवाभ्याम् श्राद्धपल्लवैः श्राद्धपल्लवेभिः
चतुर्थीश्राद्धपल्लवाय श्राद्धपल्लवाभ्याम् श्राद्धपल्लवेभ्यः
पञ्चमीश्राद्धपल्लवात् श्राद्धपल्लवाभ्याम् श्राद्धपल्लवेभ्यः
षष्ठीश्राद्धपल्लवस्य श्राद्धपल्लवयोः श्राद्धपल्लवानाम्
सप्तमीश्राद्धपल्लवे श्राद्धपल्लवयोः श्राद्धपल्लवेषु

समास श्राद्धपल्लव

अव्यय ॰श्राद्धपल्लवम् ॰श्राद्धपल्लवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria