Declension table of ?śrāddhamitra

Deva

MasculineSingularDualPlural
Nominativeśrāddhamitraḥ śrāddhamitrau śrāddhamitrāḥ
Vocativeśrāddhamitra śrāddhamitrau śrāddhamitrāḥ
Accusativeśrāddhamitram śrāddhamitrau śrāddhamitrān
Instrumentalśrāddhamitreṇa śrāddhamitrābhyām śrāddhamitraiḥ śrāddhamitrebhiḥ
Dativeśrāddhamitrāya śrāddhamitrābhyām śrāddhamitrebhyaḥ
Ablativeśrāddhamitrāt śrāddhamitrābhyām śrāddhamitrebhyaḥ
Genitiveśrāddhamitrasya śrāddhamitrayoḥ śrāddhamitrāṇām
Locativeśrāddhamitre śrāddhamitrayoḥ śrāddhamitreṣu

Compound śrāddhamitra -

Adverb -śrāddhamitram -śrāddhamitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria