सुबन्तावली ?श्राद्धमित्र

Roma

पुमान्एकद्विबहु
प्रथमाश्राद्धमित्रः श्राद्धमित्रौ श्राद्धमित्राः
सम्बोधनम्श्राद्धमित्र श्राद्धमित्रौ श्राद्धमित्राः
द्वितीयाश्राद्धमित्रम् श्राद्धमित्रौ श्राद्धमित्रान्
तृतीयाश्राद्धमित्रेण श्राद्धमित्राभ्याम् श्राद्धमित्रैः श्राद्धमित्रेभिः
चतुर्थीश्राद्धमित्राय श्राद्धमित्राभ्याम् श्राद्धमित्रेभ्यः
पञ्चमीश्राद्धमित्रात् श्राद्धमित्राभ्याम् श्राद्धमित्रेभ्यः
षष्ठीश्राद्धमित्रस्य श्राद्धमित्रयोः श्राद्धमित्राणाम्
सप्तमीश्राद्धमित्रे श्राद्धमित्रयोः श्राद्धमित्रेषु

समास श्राद्धमित्र

अव्यय ॰श्राद्धमित्रम् ॰श्राद्धमित्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria