Declension table of ?śoṇitokṣita

Deva

MasculineSingularDualPlural
Nominativeśoṇitokṣitaḥ śoṇitokṣitau śoṇitokṣitāḥ
Vocativeśoṇitokṣita śoṇitokṣitau śoṇitokṣitāḥ
Accusativeśoṇitokṣitam śoṇitokṣitau śoṇitokṣitān
Instrumentalśoṇitokṣitena śoṇitokṣitābhyām śoṇitokṣitaiḥ śoṇitokṣitebhiḥ
Dativeśoṇitokṣitāya śoṇitokṣitābhyām śoṇitokṣitebhyaḥ
Ablativeśoṇitokṣitāt śoṇitokṣitābhyām śoṇitokṣitebhyaḥ
Genitiveśoṇitokṣitasya śoṇitokṣitayoḥ śoṇitokṣitānām
Locativeśoṇitokṣite śoṇitokṣitayoḥ śoṇitokṣiteṣu

Compound śoṇitokṣita -

Adverb -śoṇitokṣitam -śoṇitokṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria