सुबन्तावली ?शोणितोक्षित

Roma

पुमान्एकद्विबहु
प्रथमाशोणितोक्षितः शोणितोक्षितौ शोणितोक्षिताः
सम्बोधनम्शोणितोक्षित शोणितोक्षितौ शोणितोक्षिताः
द्वितीयाशोणितोक्षितम् शोणितोक्षितौ शोणितोक्षितान्
तृतीयाशोणितोक्षितेन शोणितोक्षिताभ्याम् शोणितोक्षितैः शोणितोक्षितेभिः
चतुर्थीशोणितोक्षिताय शोणितोक्षिताभ्याम् शोणितोक्षितेभ्यः
पञ्चमीशोणितोक्षितात् शोणितोक्षिताभ्याम् शोणितोक्षितेभ्यः
षष्ठीशोणितोक्षितस्य शोणितोक्षितयोः शोणितोक्षितानाम्
सप्तमीशोणितोक्षिते शोणितोक्षितयोः शोणितोक्षितेषु

समास शोणितोक्षित

अव्यय ॰शोणितोक्षितम् ॰शोणितोक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria