Declension table of ?śoṇasaṅgama

Deva

MasculineSingularDualPlural
Nominativeśoṇasaṅgamaḥ śoṇasaṅgamau śoṇasaṅgamāḥ
Vocativeśoṇasaṅgama śoṇasaṅgamau śoṇasaṅgamāḥ
Accusativeśoṇasaṅgamam śoṇasaṅgamau śoṇasaṅgamān
Instrumentalśoṇasaṅgamena śoṇasaṅgamābhyām śoṇasaṅgamaiḥ śoṇasaṅgamebhiḥ
Dativeśoṇasaṅgamāya śoṇasaṅgamābhyām śoṇasaṅgamebhyaḥ
Ablativeśoṇasaṅgamāt śoṇasaṅgamābhyām śoṇasaṅgamebhyaḥ
Genitiveśoṇasaṅgamasya śoṇasaṅgamayoḥ śoṇasaṅgamānām
Locativeśoṇasaṅgame śoṇasaṅgamayoḥ śoṇasaṅgameṣu

Compound śoṇasaṅgama -

Adverb -śoṇasaṅgamam -śoṇasaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria