सुबन्तावली ?शोणसङ्गम

Roma

पुमान्एकद्विबहु
प्रथमाशोणसङ्गमः शोणसङ्गमौ शोणसङ्गमाः
सम्बोधनम्शोणसङ्गम शोणसङ्गमौ शोणसङ्गमाः
द्वितीयाशोणसङ्गमम् शोणसङ्गमौ शोणसङ्गमान्
तृतीयाशोणसङ्गमेन शोणसङ्गमाभ्याम् शोणसङ्गमैः शोणसङ्गमेभिः
चतुर्थीशोणसङ्गमाय शोणसङ्गमाभ्याम् शोणसङ्गमेभ्यः
पञ्चमीशोणसङ्गमात् शोणसङ्गमाभ्याम् शोणसङ्गमेभ्यः
षष्ठीशोणसङ्गमस्य शोणसङ्गमयोः शोणसङ्गमानाम्
सप्तमीशोणसङ्गमे शोणसङ्गमयोः शोणसङ्गमेषु

समास शोणसङ्गम

अव्यय ॰शोणसङ्गमम् ॰शोणसङ्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria