Declension table of ?śleṣmabhava

Deva

NeuterSingularDualPlural
Nominativeśleṣmabhavam śleṣmabhave śleṣmabhavāṇi
Vocativeśleṣmabhava śleṣmabhave śleṣmabhavāṇi
Accusativeśleṣmabhavam śleṣmabhave śleṣmabhavāṇi
Instrumentalśleṣmabhaveṇa śleṣmabhavābhyām śleṣmabhavaiḥ
Dativeśleṣmabhavāya śleṣmabhavābhyām śleṣmabhavebhyaḥ
Ablativeśleṣmabhavāt śleṣmabhavābhyām śleṣmabhavebhyaḥ
Genitiveśleṣmabhavasya śleṣmabhavayoḥ śleṣmabhavāṇām
Locativeśleṣmabhave śleṣmabhavayoḥ śleṣmabhaveṣu

Compound śleṣmabhava -

Adverb -śleṣmabhavam -śleṣmabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria