सुबन्तावली ?श्लेष्मभव

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्लेष्मभवम् श्लेष्मभवे श्लेष्मभवाणि
सम्बोधनम्श्लेष्मभव श्लेष्मभवे श्लेष्मभवाणि
द्वितीयाश्लेष्मभवम् श्लेष्मभवे श्लेष्मभवाणि
तृतीयाश्लेष्मभवेण श्लेष्मभवाभ्याम् श्लेष्मभवैः
चतुर्थीश्लेष्मभवाय श्लेष्मभवाभ्याम् श्लेष्मभवेभ्यः
पञ्चमीश्लेष्मभवात् श्लेष्मभवाभ्याम् श्लेष्मभवेभ्यः
षष्ठीश्लेष्मभवस्य श्लेष्मभवयोः श्लेष्मभवाणाम्
सप्तमीश्लेष्मभवे श्लेष्मभवयोः श्लेष्मभवेषु

समास श्लेष्मभव

अव्यय ॰श्लेष्मभवम् ॰श्लेष्मभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria