Declension table of ?ślakṣṇatīkṣṇāgra

Deva

NeuterSingularDualPlural
Nominativeślakṣṇatīkṣṇāgram ślakṣṇatīkṣṇāgre ślakṣṇatīkṣṇāgrāṇi
Vocativeślakṣṇatīkṣṇāgra ślakṣṇatīkṣṇāgre ślakṣṇatīkṣṇāgrāṇi
Accusativeślakṣṇatīkṣṇāgram ślakṣṇatīkṣṇāgre ślakṣṇatīkṣṇāgrāṇi
Instrumentalślakṣṇatīkṣṇāgreṇa ślakṣṇatīkṣṇāgrābhyām ślakṣṇatīkṣṇāgraiḥ
Dativeślakṣṇatīkṣṇāgrāya ślakṣṇatīkṣṇāgrābhyām ślakṣṇatīkṣṇāgrebhyaḥ
Ablativeślakṣṇatīkṣṇāgrāt ślakṣṇatīkṣṇāgrābhyām ślakṣṇatīkṣṇāgrebhyaḥ
Genitiveślakṣṇatīkṣṇāgrasya ślakṣṇatīkṣṇāgrayoḥ ślakṣṇatīkṣṇāgrāṇām
Locativeślakṣṇatīkṣṇāgre ślakṣṇatīkṣṇāgrayoḥ ślakṣṇatīkṣṇāgreṣu

Compound ślakṣṇatīkṣṇāgra -

Adverb -ślakṣṇatīkṣṇāgram -ślakṣṇatīkṣṇāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria