सुबन्तावली ?श्लक्ष्णतीक्ष्णाग्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्लक्ष्णतीक्ष्णाग्रम् श्लक्ष्णतीक्ष्णाग्रे श्लक्ष्णतीक्ष्णाग्राणि
सम्बोधनम्श्लक्ष्णतीक्ष्णाग्र श्लक्ष्णतीक्ष्णाग्रे श्लक्ष्णतीक्ष्णाग्राणि
द्वितीयाश्लक्ष्णतीक्ष्णाग्रम् श्लक्ष्णतीक्ष्णाग्रे श्लक्ष्णतीक्ष्णाग्राणि
तृतीयाश्लक्ष्णतीक्ष्णाग्रेण श्लक्ष्णतीक्ष्णाग्राभ्याम् श्लक्ष्णतीक्ष्णाग्रैः
चतुर्थीश्लक्ष्णतीक्ष्णाग्राय श्लक्ष्णतीक्ष्णाग्राभ्याम् श्लक्ष्णतीक्ष्णाग्रेभ्यः
पञ्चमीश्लक्ष्णतीक्ष्णाग्रात् श्लक्ष्णतीक्ष्णाग्राभ्याम् श्लक्ष्णतीक्ष्णाग्रेभ्यः
षष्ठीश्लक्ष्णतीक्ष्णाग्रस्य श्लक्ष्णतीक्ष्णाग्रयोः श्लक्ष्णतीक्ष्णाग्राणाम्
सप्तमीश्लक्ष्णतीक्ष्णाग्रे श्लक्ष्णतीक्ष्णाग्रयोः श्लक्ष्णतीक्ष्णाग्रेषु

समास श्लक्ष्णतीक्ष्णाग्र

अव्यय ॰श्लक्ष्णतीक्ष्णाग्रम् ॰श्लक्ष्णतीक्ष्णाग्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria