Declension table of ?śītavaha

Deva

NeuterSingularDualPlural
Nominativeśītavaham śītavahe śītavahāni
Vocativeśītavaha śītavahe śītavahāni
Accusativeśītavaham śītavahe śītavahāni
Instrumentalśītavahena śītavahābhyām śītavahaiḥ
Dativeśītavahāya śītavahābhyām śītavahebhyaḥ
Ablativeśītavahāt śītavahābhyām śītavahebhyaḥ
Genitiveśītavahasya śītavahayoḥ śītavahānām
Locativeśītavahe śītavahayoḥ śītavaheṣu

Compound śītavaha -

Adverb -śītavaham -śītavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria