सुबन्तावली ?शीतवह

Roma

नपुंसकम्एकद्विबहु
प्रथमाशीतवहम् शीतवहे शीतवहानि
सम्बोधनम्शीतवह शीतवहे शीतवहानि
द्वितीयाशीतवहम् शीतवहे शीतवहानि
तृतीयाशीतवहेन शीतवहाभ्याम् शीतवहैः
चतुर्थीशीतवहाय शीतवहाभ्याम् शीतवहेभ्यः
पञ्चमीशीतवहात् शीतवहाभ्याम् शीतवहेभ्यः
षष्ठीशीतवहस्य शीतवहयोः शीतवहानाम्
सप्तमीशीतवहे शीतवहयोः शीतवहेषु

समास शीतवह

अव्यय ॰शीतवहम् ॰शीतवहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria