Declension table of ?śītalatara

Deva

NeuterSingularDualPlural
Nominativeśītalataram śītalatare śītalatarāṇi
Vocativeśītalatara śītalatare śītalatarāṇi
Accusativeśītalataram śītalatare śītalatarāṇi
Instrumentalśītalatareṇa śītalatarābhyām śītalataraiḥ
Dativeśītalatarāya śītalatarābhyām śītalatarebhyaḥ
Ablativeśītalatarāt śītalatarābhyām śītalatarebhyaḥ
Genitiveśītalatarasya śītalatarayoḥ śītalatarāṇām
Locativeśītalatare śītalatarayoḥ śītalatareṣu

Compound śītalatara -

Adverb -śītalataram -śītalatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria