सुबन्तावली ?शीतलतर

Roma

नपुंसकम्एकद्विबहु
प्रथमाशीतलतरम् शीतलतरे शीतलतराणि
सम्बोधनम्शीतलतर शीतलतरे शीतलतराणि
द्वितीयाशीतलतरम् शीतलतरे शीतलतराणि
तृतीयाशीतलतरेण शीतलतराभ्याम् शीतलतरैः
चतुर्थीशीतलतराय शीतलतराभ्याम् शीतलतरेभ्यः
पञ्चमीशीतलतरात् शीतलतराभ्याम् शीतलतरेभ्यः
षष्ठीशीतलतरस्य शीतलतरयोः शीतलतराणाम्
सप्तमीशीतलतरे शीतलतरयोः शीतलतरेषु

समास शीतलतर

अव्यय ॰शीतलतरम् ॰शीतलतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria