Declension table of ?śītalacchada

Deva

MasculineSingularDualPlural
Nominativeśītalacchadaḥ śītalacchadau śītalacchadāḥ
Vocativeśītalacchada śītalacchadau śītalacchadāḥ
Accusativeśītalacchadam śītalacchadau śītalacchadān
Instrumentalśītalacchadena śītalacchadābhyām śītalacchadaiḥ śītalacchadebhiḥ
Dativeśītalacchadāya śītalacchadābhyām śītalacchadebhyaḥ
Ablativeśītalacchadāt śītalacchadābhyām śītalacchadebhyaḥ
Genitiveśītalacchadasya śītalacchadayoḥ śītalacchadānām
Locativeśītalacchade śītalacchadayoḥ śītalacchadeṣu

Compound śītalacchada -

Adverb -śītalacchadam -śītalacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria