सुबन्तावली ?शीतलच्छद

Roma

पुमान्एकद्विबहु
प्रथमाशीतलच्छदः शीतलच्छदौ शीतलच्छदाः
सम्बोधनम्शीतलच्छद शीतलच्छदौ शीतलच्छदाः
द्वितीयाशीतलच्छदम् शीतलच्छदौ शीतलच्छदान्
तृतीयाशीतलच्छदेन शीतलच्छदाभ्याम् शीतलच्छदैः शीतलच्छदेभिः
चतुर्थीशीतलच्छदाय शीतलच्छदाभ्याम् शीतलच्छदेभ्यः
पञ्चमीशीतलच्छदात् शीतलच्छदाभ्याम् शीतलच्छदेभ्यः
षष्ठीशीतलच्छदस्य शीतलच्छदयोः शीतलच्छदानाम्
सप्तमीशीतलच्छदे शीतलच्छदयोः शीतलच्छदेषु

समास शीतलच्छद

अव्यय ॰शीतलच्छदम् ॰शीतलच्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria