Declension table of ?śayyotsaṅga

Deva

MasculineSingularDualPlural
Nominativeśayyotsaṅgaḥ śayyotsaṅgau śayyotsaṅgāḥ
Vocativeśayyotsaṅga śayyotsaṅgau śayyotsaṅgāḥ
Accusativeśayyotsaṅgam śayyotsaṅgau śayyotsaṅgān
Instrumentalśayyotsaṅgena śayyotsaṅgābhyām śayyotsaṅgaiḥ śayyotsaṅgebhiḥ
Dativeśayyotsaṅgāya śayyotsaṅgābhyām śayyotsaṅgebhyaḥ
Ablativeśayyotsaṅgāt śayyotsaṅgābhyām śayyotsaṅgebhyaḥ
Genitiveśayyotsaṅgasya śayyotsaṅgayoḥ śayyotsaṅgānām
Locativeśayyotsaṅge śayyotsaṅgayoḥ śayyotsaṅgeṣu

Compound śayyotsaṅga -

Adverb -śayyotsaṅgam -śayyotsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria