सुबन्तावली ?शय्योत्सङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाशय्योत्सङ्गः शय्योत्सङ्गौ शय्योत्सङ्गाः
सम्बोधनम्शय्योत्सङ्ग शय्योत्सङ्गौ शय्योत्सङ्गाः
द्वितीयाशय्योत्सङ्गम् शय्योत्सङ्गौ शय्योत्सङ्गान्
तृतीयाशय्योत्सङ्गेन शय्योत्सङ्गाभ्याम् शय्योत्सङ्गैः शय्योत्सङ्गेभिः
चतुर्थीशय्योत्सङ्गाय शय्योत्सङ्गाभ्याम् शय्योत्सङ्गेभ्यः
पञ्चमीशय्योत्सङ्गात् शय्योत्सङ्गाभ्याम् शय्योत्सङ्गेभ्यः
षष्ठीशय्योत्सङ्गस्य शय्योत्सङ्गयोः शय्योत्सङ्गानाम्
सप्तमीशय्योत्सङ्गे शय्योत्सङ्गयोः शय्योत्सङ्गेषु

समास शय्योत्सङ्ग

अव्यय ॰शय्योत्सङ्गम् ॰शय्योत्सङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria