Declension table of ?śayanāspada

Deva

NeuterSingularDualPlural
Nominativeśayanāspadam śayanāspade śayanāspadāni
Vocativeśayanāspada śayanāspade śayanāspadāni
Accusativeśayanāspadam śayanāspade śayanāspadāni
Instrumentalśayanāspadena śayanāspadābhyām śayanāspadaiḥ
Dativeśayanāspadāya śayanāspadābhyām śayanāspadebhyaḥ
Ablativeśayanāspadāt śayanāspadābhyām śayanāspadebhyaḥ
Genitiveśayanāspadasya śayanāspadayoḥ śayanāspadānām
Locativeśayanāspade śayanāspadayoḥ śayanāspadeṣu

Compound śayanāspada -

Adverb -śayanāspadam -śayanāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria