सुबन्तावली ?शयनास्पद

Roma

नपुंसकम्एकद्विबहु
प्रथमाशयनास्पदम् शयनास्पदे शयनास्पदानि
सम्बोधनम्शयनास्पद शयनास्पदे शयनास्पदानि
द्वितीयाशयनास्पदम् शयनास्पदे शयनास्पदानि
तृतीयाशयनास्पदेन शयनास्पदाभ्याम् शयनास्पदैः
चतुर्थीशयनास्पदाय शयनास्पदाभ्याम् शयनास्पदेभ्यः
पञ्चमीशयनास्पदात् शयनास्पदाभ्याम् शयनास्पदेभ्यः
षष्ठीशयनास्पदस्य शयनास्पदयोः शयनास्पदानाम्
सप्तमीशयनास्पदे शयनास्पदयोः शयनास्पदेषु

समास शयनास्पद

अव्यय ॰शयनास्पदम् ॰शयनास्पदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria