Declension table of ?śayaṇḍaka

Deva

MasculineSingularDualPlural
Nominativeśayaṇḍakaḥ śayaṇḍakau śayaṇḍakāḥ
Vocativeśayaṇḍaka śayaṇḍakau śayaṇḍakāḥ
Accusativeśayaṇḍakam śayaṇḍakau śayaṇḍakān
Instrumentalśayaṇḍakena śayaṇḍakābhyām śayaṇḍakaiḥ śayaṇḍakebhiḥ
Dativeśayaṇḍakāya śayaṇḍakābhyām śayaṇḍakebhyaḥ
Ablativeśayaṇḍakāt śayaṇḍakābhyām śayaṇḍakebhyaḥ
Genitiveśayaṇḍakasya śayaṇḍakayoḥ śayaṇḍakānām
Locativeśayaṇḍake śayaṇḍakayoḥ śayaṇḍakeṣu

Compound śayaṇḍaka -

Adverb -śayaṇḍakam -śayaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria