सुबन्तावली ?शयण्डक

Roma

पुमान्एकद्विबहु
प्रथमाशयण्डकः शयण्डकौ शयण्डकाः
सम्बोधनम्शयण्डक शयण्डकौ शयण्डकाः
द्वितीयाशयण्डकम् शयण्डकौ शयण्डकान्
तृतीयाशयण्डकेन शयण्डकाभ्याम् शयण्डकैः शयण्डकेभिः
चतुर्थीशयण्डकाय शयण्डकाभ्याम् शयण्डकेभ्यः
पञ्चमीशयण्डकात् शयण्डकाभ्याम् शयण्डकेभ्यः
षष्ठीशयण्डकस्य शयण्डकयोः शयण्डकानाम्
सप्तमीशयण्डके शयण्डकयोः शयण्डकेषु

समास शयण्डक

अव्यय ॰शयण्डकम् ॰शयण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria