Declension table of ?śauryopārjita

Deva

MasculineSingularDualPlural
Nominativeśauryopārjitaḥ śauryopārjitau śauryopārjitāḥ
Vocativeśauryopārjita śauryopārjitau śauryopārjitāḥ
Accusativeśauryopārjitam śauryopārjitau śauryopārjitān
Instrumentalśauryopārjitena śauryopārjitābhyām śauryopārjitaiḥ śauryopārjitebhiḥ
Dativeśauryopārjitāya śauryopārjitābhyām śauryopārjitebhyaḥ
Ablativeśauryopārjitāt śauryopārjitābhyām śauryopārjitebhyaḥ
Genitiveśauryopārjitasya śauryopārjitayoḥ śauryopārjitānām
Locativeśauryopārjite śauryopārjitayoḥ śauryopārjiteṣu

Compound śauryopārjita -

Adverb -śauryopārjitam -śauryopārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria