सुबन्तावली ?शौर्योपार्जित

Roma

पुमान्एकद्विबहु
प्रथमाशौर्योपार्जितः शौर्योपार्जितौ शौर्योपार्जिताः
सम्बोधनम्शौर्योपार्जित शौर्योपार्जितौ शौर्योपार्जिताः
द्वितीयाशौर्योपार्जितम् शौर्योपार्जितौ शौर्योपार्जितान्
तृतीयाशौर्योपार्जितेन शौर्योपार्जिताभ्याम् शौर्योपार्जितैः शौर्योपार्जितेभिः
चतुर्थीशौर्योपार्जिताय शौर्योपार्जिताभ्याम् शौर्योपार्जितेभ्यः
पञ्चमीशौर्योपार्जितात् शौर्योपार्जिताभ्याम् शौर्योपार्जितेभ्यः
षष्ठीशौर्योपार्जितस्य शौर्योपार्जितयोः शौर्योपार्जितानाम्
सप्तमीशौर्योपार्जिते शौर्योपार्जितयोः शौर्योपार्जितेषु

समास शौर्योपार्जित

अव्यय ॰शौर्योपार्जितम् ॰शौर्योपार्जितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria