Declension table of ?śauṇḍikāgāra

Deva

MasculineSingularDualPlural
Nominativeśauṇḍikāgāraḥ śauṇḍikāgārau śauṇḍikāgārāḥ
Vocativeśauṇḍikāgāra śauṇḍikāgārau śauṇḍikāgārāḥ
Accusativeśauṇḍikāgāram śauṇḍikāgārau śauṇḍikāgārān
Instrumentalśauṇḍikāgāreṇa śauṇḍikāgārābhyām śauṇḍikāgāraiḥ śauṇḍikāgārebhiḥ
Dativeśauṇḍikāgārāya śauṇḍikāgārābhyām śauṇḍikāgārebhyaḥ
Ablativeśauṇḍikāgārāt śauṇḍikāgārābhyām śauṇḍikāgārebhyaḥ
Genitiveśauṇḍikāgārasya śauṇḍikāgārayoḥ śauṇḍikāgārāṇām
Locativeśauṇḍikāgāre śauṇḍikāgārayoḥ śauṇḍikāgāreṣu

Compound śauṇḍikāgāra -

Adverb -śauṇḍikāgāram -śauṇḍikāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria