सुबन्तावली ?शौण्डिकागार

Roma

पुमान्एकद्विबहु
प्रथमाशौण्डिकागारः शौण्डिकागारौ शौण्डिकागाराः
सम्बोधनम्शौण्डिकागार शौण्डिकागारौ शौण्डिकागाराः
द्वितीयाशौण्डिकागारम् शौण्डिकागारौ शौण्डिकागारान्
तृतीयाशौण्डिकागारेण शौण्डिकागाराभ्याम् शौण्डिकागारैः शौण्डिकागारेभिः
चतुर्थीशौण्डिकागाराय शौण्डिकागाराभ्याम् शौण्डिकागारेभ्यः
पञ्चमीशौण्डिकागारात् शौण्डिकागाराभ्याम् शौण्डिकागारेभ्यः
षष्ठीशौण्डिकागारस्य शौण्डिकागारयोः शौण्डिकागाराणाम्
सप्तमीशौण्डिकागारे शौण्डिकागारयोः शौण्डिकागारेषु

समास शौण्डिकागार

अव्यय ॰शौण्डिकागारम् ॰शौण्डिकागारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria