Declension table of ?śatrūpajāpadūṣitā

Deva

FeminineSingularDualPlural
Nominativeśatrūpajāpadūṣitā śatrūpajāpadūṣite śatrūpajāpadūṣitāḥ
Vocativeśatrūpajāpadūṣite śatrūpajāpadūṣite śatrūpajāpadūṣitāḥ
Accusativeśatrūpajāpadūṣitām śatrūpajāpadūṣite śatrūpajāpadūṣitāḥ
Instrumentalśatrūpajāpadūṣitayā śatrūpajāpadūṣitābhyām śatrūpajāpadūṣitābhiḥ
Dativeśatrūpajāpadūṣitāyai śatrūpajāpadūṣitābhyām śatrūpajāpadūṣitābhyaḥ
Ablativeśatrūpajāpadūṣitāyāḥ śatrūpajāpadūṣitābhyām śatrūpajāpadūṣitābhyaḥ
Genitiveśatrūpajāpadūṣitāyāḥ śatrūpajāpadūṣitayoḥ śatrūpajāpadūṣitānām
Locativeśatrūpajāpadūṣitāyām śatrūpajāpadūṣitayoḥ śatrūpajāpadūṣitāsu

Adverb -śatrūpajāpadūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria