सुबन्तावली ?शत्रूपजापदूषिता

Roma

स्त्रीएकद्विबहु
प्रथमाशत्रूपजापदूषिता शत्रूपजापदूषिते शत्रूपजापदूषिताः
सम्बोधनम्शत्रूपजापदूषिते शत्रूपजापदूषिते शत्रूपजापदूषिताः
द्वितीयाशत्रूपजापदूषिताम् शत्रूपजापदूषिते शत्रूपजापदूषिताः
तृतीयाशत्रूपजापदूषितया शत्रूपजापदूषिताभ्याम् शत्रूपजापदूषिताभिः
चतुर्थीशत्रूपजापदूषितायै शत्रूपजापदूषिताभ्याम् शत्रूपजापदूषिताभ्यः
पञ्चमीशत्रूपजापदूषितायाः शत्रूपजापदूषिताभ्याम् शत्रूपजापदूषिताभ्यः
षष्ठीशत्रूपजापदूषितायाः शत्रूपजापदूषितयोः शत्रूपजापदूषितानाम्
सप्तमीशत्रूपजापदूषितायाम् शत्रूपजापदूषितयोः शत्रूपजापदूषितासु

अव्यय ॰शत्रूपजापदूषितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria