Declension table of ?śataśārada

Deva

MasculineSingularDualPlural
Nominativeśataśāradaḥ śataśāradau śataśāradāḥ
Vocativeśataśārada śataśāradau śataśāradāḥ
Accusativeśataśāradam śataśāradau śataśāradān
Instrumentalśataśāradena śataśāradābhyām śataśāradaiḥ śataśāradebhiḥ
Dativeśataśāradāya śataśāradābhyām śataśāradebhyaḥ
Ablativeśataśāradāt śataśāradābhyām śataśāradebhyaḥ
Genitiveśataśāradasya śataśāradayoḥ śataśāradānām
Locativeśataśārade śataśāradayoḥ śataśāradeṣu

Compound śataśārada -

Adverb -śataśāradam -śataśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria