सुबन्तावली ?शतशारद

Roma

पुमान्एकद्विबहु
प्रथमाशतशारदः शतशारदौ शतशारदाः
सम्बोधनम्शतशारद शतशारदौ शतशारदाः
द्वितीयाशतशारदम् शतशारदौ शतशारदान्
तृतीयाशतशारदेन शतशारदाभ्याम् शतशारदैः शतशारदेभिः
चतुर्थीशतशारदाय शतशारदाभ्याम् शतशारदेभ्यः
पञ्चमीशतशारदात् शतशारदाभ्याम् शतशारदेभ्यः
षष्ठीशतशारदस्य शतशारदयोः शतशारदानाम्
सप्तमीशतशारदे शतशारदयोः शतशारदेषु

समास शतशारद

अव्यय ॰शतशारदम् ॰शतशारदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria