Declension table of ?śatasani

Deva

MasculineSingularDualPlural
Nominativeśatasaniḥ śatasanī śatasanayaḥ
Vocativeśatasane śatasanī śatasanayaḥ
Accusativeśatasanim śatasanī śatasanīn
Instrumentalśatasaninā śatasanibhyām śatasanibhiḥ
Dativeśatasanaye śatasanibhyām śatasanibhyaḥ
Ablativeśatasaneḥ śatasanibhyām śatasanibhyaḥ
Genitiveśatasaneḥ śatasanyoḥ śatasanīnām
Locativeśatasanau śatasanyoḥ śatasaniṣu

Compound śatasani -

Adverb -śatasani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria