सुबन्तावली ?शतसनि

Roma

पुमान्एकद्विबहु
प्रथमाशतसनिः शतसनी शतसनयः
सम्बोधनम्शतसने शतसनी शतसनयः
द्वितीयाशतसनिम् शतसनी शतसनीन्
तृतीयाशतसनिना शतसनिभ्याम् शतसनिभिः
चतुर्थीशतसनये शतसनिभ्याम् शतसनिभ्यः
पञ्चमीशतसनेः शतसनिभ्याम् शतसनिभ्यः
षष्ठीशतसनेः शतसन्योः शतसनीनाम्
सप्तमीशतसनौ शतसन्योः शतसनिषु

समास शतसनि

अव्यय ॰शतसनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria