Declension table of ?śatasāhasrasaṅkhya

Deva

NeuterSingularDualPlural
Nominativeśatasāhasrasaṅkhyam śatasāhasrasaṅkhye śatasāhasrasaṅkhyāni
Vocativeśatasāhasrasaṅkhya śatasāhasrasaṅkhye śatasāhasrasaṅkhyāni
Accusativeśatasāhasrasaṅkhyam śatasāhasrasaṅkhye śatasāhasrasaṅkhyāni
Instrumentalśatasāhasrasaṅkhyena śatasāhasrasaṅkhyābhyām śatasāhasrasaṅkhyaiḥ
Dativeśatasāhasrasaṅkhyāya śatasāhasrasaṅkhyābhyām śatasāhasrasaṅkhyebhyaḥ
Ablativeśatasāhasrasaṅkhyāt śatasāhasrasaṅkhyābhyām śatasāhasrasaṅkhyebhyaḥ
Genitiveśatasāhasrasaṅkhyasya śatasāhasrasaṅkhyayoḥ śatasāhasrasaṅkhyānām
Locativeśatasāhasrasaṅkhye śatasāhasrasaṅkhyayoḥ śatasāhasrasaṅkhyeṣu

Compound śatasāhasrasaṅkhya -

Adverb -śatasāhasrasaṅkhyam -śatasāhasrasaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria