सुबन्तावली ?शतसाहस्रसङ्ख्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतसाहस्रसङ्ख्यम् शतसाहस्रसङ्ख्ये शतसाहस्रसङ्ख्यानि
सम्बोधनम्शतसाहस्रसङ्ख्य शतसाहस्रसङ्ख्ये शतसाहस्रसङ्ख्यानि
द्वितीयाशतसाहस्रसङ्ख्यम् शतसाहस्रसङ्ख्ये शतसाहस्रसङ्ख्यानि
तृतीयाशतसाहस्रसङ्ख्येन शतसाहस्रसङ्ख्याभ्याम् शतसाहस्रसङ्ख्यैः
चतुर्थीशतसाहस्रसङ्ख्याय शतसाहस्रसङ्ख्याभ्याम् शतसाहस्रसङ्ख्येभ्यः
पञ्चमीशतसाहस्रसङ्ख्यात् शतसाहस्रसङ्ख्याभ्याम् शतसाहस्रसङ्ख्येभ्यः
षष्ठीशतसाहस्रसङ्ख्यस्य शतसाहस्रसङ्ख्ययोः शतसाहस्रसङ्ख्यानाम्
सप्तमीशतसाहस्रसङ्ख्ये शतसाहस्रसङ्ख्ययोः शतसाहस्रसङ्ख्येषु

समास शतसाहस्रसङ्ख्य

अव्यय ॰शतसाहस्रसङ्ख्यम् ॰शतसाहस्रसङ्ख्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria