Declension table of ?śatasaṃvatsara

Deva

MasculineSingularDualPlural
Nominativeśatasaṃvatsaraḥ śatasaṃvatsarau śatasaṃvatsarāḥ
Vocativeśatasaṃvatsara śatasaṃvatsarau śatasaṃvatsarāḥ
Accusativeśatasaṃvatsaram śatasaṃvatsarau śatasaṃvatsarān
Instrumentalśatasaṃvatsareṇa śatasaṃvatsarābhyām śatasaṃvatsaraiḥ śatasaṃvatsarebhiḥ
Dativeśatasaṃvatsarāya śatasaṃvatsarābhyām śatasaṃvatsarebhyaḥ
Ablativeśatasaṃvatsarāt śatasaṃvatsarābhyām śatasaṃvatsarebhyaḥ
Genitiveśatasaṃvatsarasya śatasaṃvatsarayoḥ śatasaṃvatsarāṇām
Locativeśatasaṃvatsare śatasaṃvatsarayoḥ śatasaṃvatsareṣu

Compound śatasaṃvatsara -

Adverb -śatasaṃvatsaram -śatasaṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria