सुबन्तावली ?शतसंवत्सर

Roma

पुमान्एकद्विबहु
प्रथमाशतसंवत्सरः शतसंवत्सरौ शतसंवत्सराः
सम्बोधनम्शतसंवत्सर शतसंवत्सरौ शतसंवत्सराः
द्वितीयाशतसंवत्सरम् शतसंवत्सरौ शतसंवत्सरान्
तृतीयाशतसंवत्सरेण शतसंवत्सराभ्याम् शतसंवत्सरैः शतसंवत्सरेभिः
चतुर्थीशतसंवत्सराय शतसंवत्सराभ्याम् शतसंवत्सरेभ्यः
पञ्चमीशतसंवत्सरात् शतसंवत्सराभ्याम् शतसंवत्सरेभ्यः
षष्ठीशतसंवत्सरस्य शतसंवत्सरयोः शतसंवत्सराणाम्
सप्तमीशतसंवत्सरे शतसंवत्सरयोः शतसंवत्सरेषु

समास शतसंवत्सर

अव्यय ॰शतसंवत्सरम् ॰शतसंवत्सरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria