Declension table of ?śataratha

Deva

MasculineSingularDualPlural
Nominativeśatarathaḥ śatarathau śatarathāḥ
Vocativeśataratha śatarathau śatarathāḥ
Accusativeśataratham śatarathau śatarathān
Instrumentalśatarathena śatarathābhyām śatarathaiḥ śatarathebhiḥ
Dativeśatarathāya śatarathābhyām śatarathebhyaḥ
Ablativeśatarathāt śatarathābhyām śatarathebhyaḥ
Genitiveśatarathasya śatarathayoḥ śatarathānām
Locativeśatarathe śatarathayoḥ śataratheṣu

Compound śataratha -

Adverb -śataratham -śatarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria