सुबन्तावली ?शतरथ

Roma

पुमान्एकद्विबहु
प्रथमाशतरथः शतरथौ शतरथाः
सम्बोधनम्शतरथ शतरथौ शतरथाः
द्वितीयाशतरथम् शतरथौ शतरथान्
तृतीयाशतरथेन शतरथाभ्याम् शतरथैः शतरथेभिः
चतुर्थीशतरथाय शतरथाभ्याम् शतरथेभ्यः
पञ्चमीशतरथात् शतरथाभ्याम् शतरथेभ्यः
षष्ठीशतरथस्य शतरथयोः शतरथानाम्
सप्तमीशतरथे शतरथयोः शतरथेषु

समास शतरथ

अव्यय ॰शतरथम् ॰शतरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria