Declension table of ?śatadatā

Deva

FeminineSingularDualPlural
Nominativeśatadatā śatadate śatadatāḥ
Vocativeśatadate śatadate śatadatāḥ
Accusativeśatadatām śatadate śatadatāḥ
Instrumentalśatadatayā śatadatābhyām śatadatābhiḥ
Dativeśatadatāyai śatadatābhyām śatadatābhyaḥ
Ablativeśatadatāyāḥ śatadatābhyām śatadatābhyaḥ
Genitiveśatadatāyāḥ śatadatayoḥ śatadatānām
Locativeśatadatāyām śatadatayoḥ śatadatāsu

Adverb -śatadatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria