सुबन्तावली ?शतदता

Roma

स्त्रीएकद्विबहु
प्रथमाशतदता शतदते शतदताः
सम्बोधनम्शतदते शतदते शतदताः
द्वितीयाशतदताम् शतदते शतदताः
तृतीयाशतदतया शतदताभ्याम् शतदताभिः
चतुर्थीशतदतायै शतदताभ्याम् शतदताभ्यः
पञ्चमीशतदतायाः शतदताभ्याम् शतदताभ्यः
षष्ठीशतदतायाः शतदतयोः शतदतानाम्
सप्तमीशतदतायाम् शतदतयोः शतदतासु

अव्यय ॰शतदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria