Declension table of ?śatacarman

Deva

MasculineSingularDualPlural
Nominativeśatacarmā śatacarmāṇau śatacarmāṇaḥ
Vocativeśatacarman śatacarmāṇau śatacarmāṇaḥ
Accusativeśatacarmāṇam śatacarmāṇau śatacarmaṇaḥ
Instrumentalśatacarmaṇā śatacarmabhyām śatacarmabhiḥ
Dativeśatacarmaṇe śatacarmabhyām śatacarmabhyaḥ
Ablativeśatacarmaṇaḥ śatacarmabhyām śatacarmabhyaḥ
Genitiveśatacarmaṇaḥ śatacarmaṇoḥ śatacarmaṇām
Locativeśatacarmaṇi śatacarmaṇoḥ śatacarmasu

Compound śatacarma -

Adverb -śatacarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria