सुबन्तावली ?शतचर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाशतचर्मा शतचर्माणौ शतचर्माणः
सम्बोधनम्शतचर्मन् शतचर्माणौ शतचर्माणः
द्वितीयाशतचर्माणम् शतचर्माणौ शतचर्मणः
तृतीयाशतचर्मणा शतचर्मभ्याम् शतचर्मभिः
चतुर्थीशतचर्मणे शतचर्मभ्याम् शतचर्मभ्यः
पञ्चमीशतचर्मणः शतचर्मभ्याम् शतचर्मभ्यः
षष्ठीशतचर्मणः शतचर्मणोः शतचर्मणाम्
सप्तमीशतचर्मणि शतचर्मणोः शतचर्मसु

समास शतचर्म

अव्यय ॰शतचर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria